A 472-49 Gaṅgālaharī and Gaṅgālaharīvyākhyā
Manuscript culture infobox
Filmed in: A 472/49
Title: Gaṅgālaharī
Dimensions: 31 x 12 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1675
Remarks:
Reel No. A 472/49
Inventory No. 21949
Title Gaṅgālaharī and Gaṅgālaharīvyākhyā
Remarks
Author Nārāyaṇatīrtha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 12.0 cm
Binding Hole(s)
Folios 17
Lines per Page 9–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gaṃgā. ṭī.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1675
Manuscript Features
There are impresses of the seal of Bir pustakālaya dated 2021 [VS] on the front and back cover-leaves.
Excerpts
«Beginning»
«Beginning of the root text:»
|| śrīgaṃgāyai namaḥ ||
sadekā nirdhūtadvayanikhilamohāmṛtasukhā
samastavyastātma(sthi)racaravikalpaikanilayā ||
nirīhā nirlepā niravadhiparabrahmasubhagā
tvam eva tvatkīrtyai suradhuni mano me spṛhayati || 1 ||
aśeṣair doṣais tvaṃ jananiguṇajātaiś ca rahitā-
ʼviśeṣāʼsāmānyā paramamahimānaṃ gatavatī ||
samastādyair hīnā nikhilajanasaṃtāpahariṇī(!)
stutā dhyātā khyātā vitarasi pumarthāt suradhuni || 2 || (fols. 1v5–6, 2r4–5)
«Beginning of the commentary:»
śrīgaṃgāyai namaḥ || ||
sadeketi bho suradhuni tvatkīrtyai me manaḥ spṛhayati yataḥ sadeketyādisvarūpā
tvam eva satī cāsāv ekā ca sadekā satī kālatrayā bādhyā ekā sajātīyavijātīyadvitīyarahitā
tathā nirddhūtau dvayanikhilamohau yayā dvayaṃ kāryaṃ moho māyāʼvidyābhedena dvidhā
prakṛtiḥ tathāʼmṛtasukhā mokṣasukharūpā tathā samastavyastau samaṣṭivyaṣṭī ātmāsvarūpasya
īdṛśaḥ sthiracaravikalpaḥ sthiracarau ātmānau yasya sa sthiracarātmakas tādṛśo vikalpaḥ
madhyamapadalopīsamāsaḥ tasya ekā cāsau nilayā ca nitarāṃ layo yasyāṃ sā mukhyādhiṣṭhanarūpā || (fol. 1v1–4)
«End»
«End of the root text:»
śrīmacchaṃkarabhāṣyasiṃdhumilitā gaṃgāstavākhyā śuciḥ
seyaṃ sallaharī tadīyamananasnānādibhājo naraḥ ||
saccidbrahma samāpnuvaṃti nitarāṃ muktā avidyādibhiḥ
śraddhā〈〈bhakti〉〉bhaktisamanvitā avirataṃ mātsaryamānojjhitāḥ || || 53 ||
natvā śrīpuruṣottamākhyacaraṇau dāmodarasvāminaṃ |
tau goviṃdakṛpānidheś caraṇau śrīrāmapūrvasya ca ||
tau vidyāpradavāsudevayatināṃ nārāyaṇasyodgadā
sadgaṃgālaharī svasaṃgavaśato ʼpūrvātanotv atra śam || 54 || || (fol. 17r3–7)
«End of the commentary:»
iti gaṃgāmāhātmyam || ||
śrīmad iti śrīmacchaṃkarabhāṣyasamudramilitā gaṃgāstotrākhyā pavitrā uttamādvayalaharī
tadīyamananasnānākhyabhājo narāḥ avirataṃ mātsaryamānojjhitāḥ śraddhābhaktisamanvitāḥ
saccidānaṃdabrahmaprāpnuvaṃtīty anvayaḥ || 53 || parameṣṭhīgurukrameṇa svaguruparaṃparāṃ
darśayann atiphalam āha natvā śrīti nārāyaṇatīrthasya †āsyān† mukhād udgatāʼpūrvāsadgaṃgālaharī
gaṃgāstutirūpā svasaṃgavaśataḥ atra loke śaṃkalyāṇaṃ tanotv ity anvaya iti śivam || 54 ||
|| (fol. 16v11 17r1–2, 8–9)
«Colophon»
«Colophon of the root text:»
iti śrīmatparamahaṃsaparivrājakācāryanārāyaṇatīrthakṛtā gaṃgālaharī samāptā || || (fol. 17r8)
«Colophon of the commentary:»
iti gaṃgālaharīvyākhyā samāptā || oṃ tat sat || || (fol. 17r9)
Microfilm Details
Reel No. A 472/49
Date of Filming 03-01-1973
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 03-07-2014
Bibliography