A 472-49 Gaṅgālaharī and Gaṅgālaharīvyākhyā

Manuscript culture infobox

Filmed in: A 472/49
Title: Gaṅgālaharī
Dimensions: 31 x 12 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1675
Remarks:


Reel No. A 472/49

Inventory No. 21949

Title Gaṅgālaharī and Gaṅgālaharīvyākhyā

Remarks

Author Nārāyaṇatīrtha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.0 cm

Binding Hole(s)

Folios 17

Lines per Page 9–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gaṃgā. ṭī.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1675


Manuscript Features

There are impresses of the seal of Bir pustakālaya dated 2021 [VS] on the front and back cover-leaves.


Excerpts

«Beginning»


«Beginning of the root text:»


|| śrīgaṃgāyai namaḥ ||


sadekā nirdhūtadvayanikhilamohāmṛtasukhā


samastavyastātma(sthi)racaravikalpaikanilayā ||


nirīhā nirlepā niravadhiparabrahmasubhagā


tvam eva tvatkīrtyai suradhuni mano me spṛhayati || 1 ||


aśeṣair doṣais tvaṃ jananiguṇajātaiś ca rahitā-


ʼviśeṣāʼsāmānyā paramamahimānaṃ gatavatī ||


samastādyair hīnā nikhilajanasaṃtāpahariṇī(!)


stutā dhyātā khyātā vitarasi pumarthāt suradhuni || 2 || (fols. 1v5–6, 2r4–5)



«Beginning of the commentary:»


śrīgaṃgāyai namaḥ || ||


sadeketi bho suradhuni tvatkīrtyai me manaḥ spṛhayati yataḥ sadeketyādisvarūpā


tvam eva satī cāsāv ekā ca sadekā satī kālatrayā bādhyā ekā sajātīyavijātīyadvitīyarahitā


tathā nirddhūtau dvayanikhilamohau yayā dvayaṃ kāryaṃ moho māyāʼvidyābhedena dvidhā


prakṛtiḥ tathāʼmṛtasukhā mokṣasukharūpā tathā samastavyastau samaṣṭivyaṣṭī ātmāsvarūpasya


īdṛśaḥ sthiracaravikalpaḥ sthiracarau ātmānau yasya sa sthiracarātmakas tādṛśo vikalpaḥ


madhyamapadalopīsamāsaḥ tasya ekā cāsau nilayā ca nitarāṃ layo yasyāṃ sā mukhyādhiṣṭhanarūpā || (fol. 1v1–4)


«End»


«End of the root text:»


śrīmacchaṃkarabhāṣyasiṃdhumilitā gaṃgāstavākhyā śuciḥ


seyaṃ sallaharī tadīyamananasnānādibhājo naraḥ ||


saccidbrahma samāpnuvaṃti nitarāṃ muktā avidyādibhiḥ


śraddhā〈〈bhakti〉〉bhaktisamanvitā avirataṃ mātsaryamānojjhitāḥ || || 53 ||


natvā śrīpuruṣottamākhyacaraṇau dāmodarasvāminaṃ |


tau goviṃdakṛpānidheś caraṇau śrīrāmapūrvasya ca ||


tau vidyāpradavāsudevayatināṃ nārāyaṇasyodgadā


sadgaṃgālaharī svasaṃgavaśato ʼpūrvātanotv atra śam || 54 || || (fol. 17r3–7)



«End of the commentary:»


iti gaṃgāmāhātmyam || ||


śrīmad iti śrīmacchaṃkarabhāṣyasamudramilitā gaṃgāstotrākhyā pavitrā uttamādvayalaharī


tadīyamananasnānākhyabhājo narāḥ avirataṃ mātsaryamānojjhitāḥ śraddhābhaktisamanvitāḥ


saccidānaṃdabrahmaprāpnuvaṃtīty anvayaḥ || 53 || parameṣṭhīgurukrameṇa svaguruparaṃparāṃ


darśayann atiphalam āha natvā śrīti nārāyaṇatīrthasya †āsyān† mukhād udgatāʼpūrvāsadgaṃgālaharī


gaṃgāstutirūpā svasaṃgavaśataḥ atra loke śaṃkalyāṇaṃ tanotv ity anvaya iti śivam || 54 ||


|| (fol. 16v11 17r1–2, 8–9)


«Colophon»


«Colophon of the root text:»


iti śrīmatparamahaṃsaparivrājakācāryanārāyaṇatīrthakṛtā gaṃgālaharī samāptā || || (fol. 17r8)



«Colophon of the commentary:»


iti gaṃgālaharīvyākhyā samāptā || oṃ tat sat || || (fol. 17r9)



Microfilm Details

Reel No. A 472/49

Date of Filming 03-01-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 03-07-2014

Bibliography